B 346-5 Ramalapraśna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 346/5
Title: Ramalapraśna
Dimensions: 22 x 8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5988
Remarks:


Reel No. B 346-5 Inventory No. 56962

Title Ramalapraśna

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 8.0 cm

Folios 15

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Date of Copying SAM (NS) 612

Place of Deposit NAK

Accession No. 5/5988

Manuscript Features

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

oṃ siddhiḥ svāhā ||

pāśakaṃ pātayet || 

aaa || 

bho pṛccha(2)ka śṛṇu tāvat tava daivaṃ, balavat, kintu śatruvargrabahulatvam teṣāṃ kṣayo, yena bhavati (3) lagans tathā cintaya, tato dhairyaṃ kṛtvā cintayiṣyasi

kāryaṃ siddhati (!) nānyathā | a(4)paraṃ tu mitrena (!) †hālocanaṃ† kṛtvā yat karosi, tan na karttavyaṃ | (fol. 1v1–4)

End

dava a ||

śṛṇu pṛcchaka etat⁅kā⁆(3)ryaṃ prabhūtaṃ lokaivaśvāsitaṃ,

tadvacanaṃ mā kariṣyasi, tvaṃ kiṃ na jā⁅nā⁆(4)si

lokānāṃ madhye svakīyakāryaṃ yathā bhadraṃ bhvati

tathāpi sva⁅yaṃ⁆(5)sa⁅jjī⁆bhūyātmanaṃ (!) guptīkṛtya

samyagbandhana (!) gṛhītvā tatsukhena kā(6)ryaṃ kuru

tasya vikalpa (!) mā kariṣyasi, tena sarvvaṃ siddhyati, na saṃdehaḥ || || 16 || (7)

evaṃ catur akṣaramāṇena (!) ⟨m⟩ iṃdrād eva nihanyate || ❁ ||

śubhaṃ || ○ || (8) ❖ samvatsara nepālayā 612 caitra śuddhi 6 ||

brahmapura | si sacosyaṃ hayā  || (fol. 15v2–8)

Colophon

Microfilm Details

Reel No. B 346/5

Date of Filming 27-09-1972

Exposures 18

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3,

Catalogued by JU/MS

Date 21-08-2006

Bibliography