B 346-5 Ramalapraśna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 346/5
Title: Ramalapraśna
Dimensions: 22 x 8 cm x 15 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5988
Remarks:
Reel No. B 346-5 Inventory No. 56962
Title Ramalapraśna
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 8.0 cm
Folios 15
Lines per Folio 8
Foliation figures in the upper left-hand and lower right-hand margin of the verso
Date of Copying SAM (NS) 612
Place of Deposit NAK
Accession No. 5/5988
Manuscript Features
Excerpts
Beginning
❖ oṃ namo nārāyaṇāya ||
oṃ siddhiḥ svāhā ||
pāśakaṃ pātayet ||
aaa ||
bho pṛccha(2)ka śṛṇu tāvat tava daivaṃ, balavat, kintu śatruvargrabahulatvam teṣāṃ kṣayo, yena bhavati (3) lagans tathā cintaya, tato dhairyaṃ kṛtvā cintayiṣyasi
kāryaṃ siddhati (!) nānyathā | a(4)paraṃ tu mitrena (!) †hālocanaṃ† kṛtvā yat karosi, tan na karttavyaṃ | (fol. 1v1–4)
End
dava a ||
śṛṇu pṛcchaka etat⁅kā⁆(3)ryaṃ prabhūtaṃ lokaivaśvāsitaṃ,
tadvacanaṃ mā kariṣyasi, tvaṃ kiṃ na jā⁅nā⁆(4)si
lokānāṃ madhye svakīyakāryaṃ yathā bhadraṃ bhvati
tathāpi sva⁅yaṃ⁆(5)sa⁅jjī⁆bhūyātmanaṃ (!) guptīkṛtya
samyagbandhana (!) gṛhītvā tatsukhena kā(6)ryaṃ kuru
tasya vikalpa (!) mā kariṣyasi, tena sarvvaṃ siddhyati, na saṃdehaḥ || || 16 || (7)
evaṃ catur akṣaramāṇena (!) ⟨m⟩ iṃdrād eva nihanyate || ❁ ||
śubhaṃ || ○ || (8) ❖ samvatsara nepālayā 612 caitra śuddhi 6 ||
brahmapura | si sacosyaṃ hayā || (fol. 15v2–8)
Colophon
Microfilm Details
Reel No. B 346/5
Date of Filming 27-09-1972
Exposures 18
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3,
Catalogued by JU/MS
Date 21-08-2006
Bibliography